- आनकः _ānakḥ
- आनकः [आनयति उत्साहवतः करोति अन्-णिच्-ण्वुल् Tv.]1 A large military drum (beaten at one end), a double drum, a drum or tabor in general; पणवानक- गोमुखाः । सहसैवाभ्यहन्यन्त Bg.1.13.-2 The thundercloud. cf. ... आनकः स्वनदम्बुदे । भेर्यां मृदङ्गे पटहे ... Nm.-Comp. -दुन्दुभिः epithet of Vasudeva, father of Kṛiṣṇa; cf. Hariv. वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः । जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्राणदन्दिवि ॥ आनकानां च संह्रादः सुमहानभवद्दिवि । (-भिः, भी f.) a large drum or dhol. kettle-drum (beaten at one end).-स्थली N. of a country.
Sanskrit-English dictionary. 2013.